본문 바로가기

어학공부

[범어 연습]

일단 요청하는 분이 계셔서 만들어는 둡니다..만 기대하지는 말아주세용

///
범어 공부는 다음 경전을 텍스트로 딱 이것 하나만 하기로~~
범어를 알아서 내용을 붙이는 것이 아니라,
앞으로 공부할 텍스트로 이 경전내용을 기초로 하기로 했습니다.
다들 잘 아시는 반야바라밀다심경 입니다.

그리고 다행히범어 공부에 도움을 받을 수 있도록
이미 단어와 문법사항을 잘 정리해 놓은파일을
인터넷 사이트를 통해 받았습니다.

동국대 김호성 교수님이 작성한 파일이라고 합니다만,
적당히 편집해서 붙여 놓기로 하겠습니다..


प्रज्ञापारमिताहृदयसुत्रम् [विस्तरमातृका]

प्रज्ञापारमिताहृदयसुत्रम्।
[विस्तरमातृका]

॥नमः सर्वज्ञाय॥

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन। तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः। तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म। पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति॥

अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत्- यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः ? एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारिपुत्रमेतदवोचत्- यः कश्चिच्छारिपुत्र कुलपुत्रो व कुलदुहिता वा [अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, तेनैवं व्यवलोकितव्यम्-पञ्च स्कन्धांस्तांश्च स्वभावशून्यान् समनुपश्यति स्म। रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्। एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता। एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः। तस्मात्तर्हि शारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानम्, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः। न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः। न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः, न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वेन बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः। चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। तस्माद् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः अनुत्तरमन्त्रः असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः। तद्यथा- गते गते पारगते पारसंगते बोधि स्वाहा। एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन॥

अथ खलु भगवान् तस्मात्समाधेर्व्युत्थाय आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य साधुकारमदात्- साधु साधु कुलपुत्र। एवमेतत् कुलपुत्र, एवमेतद् गम्भीरायां प्रज्ञापारमितायां चर्यं चर्तव्यं यथा त्वया निर्दिष्टम्। अनुमोद्यते तथागतैरर्हद्भिः॥

इदमवोचद्भगवान्। आनन्दमना आयुष्मान् शारिपुत्रः आर्यावलोकितेश्वरश्च बोधिसत्त्वः सा च सर्वावती परिषत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्॥

इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम्।

////



prajñāpāramitāhṛdayasutram [vistaramātṛkā]

ViewRevisions.

Parallel Devanagari Version:

प्रज्ञापारमिताहृदयसुत्रम् [विस्तरमातृका]

prajñāpāramitāhṛdayasutram|

[vistaramātṛkā]

|namaḥ sarvajñāya||

evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ mahatā ca bodhisattvasaṁghena| tena khalu samayena bhagavān gambhīrāvasaṁbodhaṁ nāma samādhiṁ samāpannaḥ| tena ca samayena āryāvalokiteśvaro bodhisattvo mahāsattvo gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ caramāṇaḥ evaṁ vyavalokayati sma| pañca skandhāṁstāṁśca svabhāvaśūnyaṁ vyavalokayati||

athāyuṣmān śāriputro buddhānubhāvena āryāvalokiteśvaraṁ bodhisattvametadavocat- yaḥ kaścit kulaputro [vā kuladuhitā vā asyāṁ] gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ cartukāmaḥ, kathaṁ śikṣitavyaḥ ? evamukte āryāvalokiteśvaro bodhisattvo mahāsattvaḥ āyuṣmantaṁ śāriputrametadavocat- yaḥ kaścicchāriputra kulaputro va kuladuhitā vā [asyāṁ] gambhīrāyāṁ prajñāpāramitāyāṁ caryāṁ cartukāmaḥ, tenaivaṁ vyavalokitavyam-pañca skandhāṁstāṁśca svabhāvaśūnyān samanupaśyati sma| rūpaṁ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam| yadrūpaṁ sā śūnyatā, yā śūnyatā tadrūpam| evaṁ vedanāsaṁjñāsaṁskāravijñānāni ca śūnyatā| evaṁ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā vimalā anūnā asaṁpūrṇāḥ| tasmāttarhi śāriputra śūnyatāyāṁ na rūpam, na vedanā, na saṁjñā, na saṁskārāḥ, na vijñānam, na cakṣurna śrotraṁ na ghrāṇaṁ na jihvā na kāyo na mano na rūpaṁ na śabdo na gandho na raso na spraṣṭavyaṁ na dharmaḥ| na cakṣurdhāturyāvanna manodhāturna dharmadhāturna manovijñānadhātuḥ| na vidyā nāvidyā na kṣayo yāvanna jarāmaraṇaṁ na jarāmaraṇakṣayaḥ, na duḥkhasamudayanirodhamārgā na jñānaṁ na prāptirnāprāptiḥ| tasmācchāriputra aprāptitvena bodhisattvānāṁ prajñāpāramitāmāśritya viharati cittāvaraṇaḥ| cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ| tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| tasmād jñātavyaḥ prajñāpāramitāmahāmantraḥ anuttaramantraḥ asamasamamantraḥ sarvaduḥkhapraśamanamantraḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ| tadyathā- gate gate pāragate pārasaṁgate bodhi svāhā| evaṁ śāriputra gambhīrāyāṁ prajñāpāramitāyāṁ caryāyāṁ śikṣitavyaṁ bodhisattvena||

atha khalu bhagavān tasmātsamādhervyutthāya āryāvalokiteśvarasya bodhisattvasya sādhukāramadāt- sādhu sādhu kulaputra| evametat kulaputra, evametad gambhīrāyāṁ prajñāpāramitāyāṁ caryaṁ cartavyaṁ yathā tvayā nirdiṣṭam| anumodyate tathāgatairarhadbhiḥ||

idamavocadbhagavān| ānandamanā āyuṣmān śāriputraḥ āryāvalokiteśvaraśca bodhisattvaḥ sā ca sarvāvatī pariṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||

iti prajñāpāramitāhṛdayasūtraṁ samāptam|


'어학공부' 카테고리의 다른 글

[중국어 연습]  (0) 2011.03.29
[팔리어 연습]  (0) 2011.03.29
[한문 연습]  (0) 2011.03.29
[티벳어연습]  (0) 2011.03.29
[일본어 연습]  (0) 2011.03.29